Declension table of ?ghrāṇacakṣuś

Deva

NeuterSingularDualPlural
Nominativeghrāṇacakṣuṭ ghrāṇacakṣuśī ghrāṇacakṣuṃśi
Vocativeghrāṇacakṣuṭ ghrāṇacakṣuśī ghrāṇacakṣuṃśi
Accusativeghrāṇacakṣuṭ ghrāṇacakṣuśī ghrāṇacakṣuṃśi
Instrumentalghrāṇacakṣuśā ghrāṇacakṣuḍbhyām ghrāṇacakṣuḍbhiḥ
Dativeghrāṇacakṣuśe ghrāṇacakṣuḍbhyām ghrāṇacakṣuḍbhyaḥ
Ablativeghrāṇacakṣuśaḥ ghrāṇacakṣuḍbhyām ghrāṇacakṣuḍbhyaḥ
Genitiveghrāṇacakṣuśaḥ ghrāṇacakṣuśoḥ ghrāṇacakṣuśām
Locativeghrāṇacakṣuśi ghrāṇacakṣuśoḥ ghrāṇacakṣuṭsu

Compound ghrāṇacakṣuṭ -

Adverb -ghrāṇacakṣuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria