Declension table of ghoratara

Deva

NeuterSingularDualPlural
Nominativeghorataram ghoratare ghoratarāṇi
Vocativeghoratara ghoratare ghoratarāṇi
Accusativeghorataram ghoratare ghoratarāṇi
Instrumentalghoratareṇa ghoratarābhyām ghorataraiḥ
Dativeghoratarāya ghoratarābhyām ghoratarebhyaḥ
Ablativeghoratarāt ghoratarābhyām ghoratarebhyaḥ
Genitiveghoratarasya ghoratarayoḥ ghoratarāṇām
Locativeghoratare ghoratarayoḥ ghoratareṣu

Compound ghoratara -

Adverb -ghorataram -ghoratarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria