Declension table of ?ghorasvara

Deva

NeuterSingularDualPlural
Nominativeghorasvaram ghorasvare ghorasvarāṇi
Vocativeghorasvara ghorasvare ghorasvarāṇi
Accusativeghorasvaram ghorasvare ghorasvarāṇi
Instrumentalghorasvareṇa ghorasvarābhyām ghorasvaraiḥ
Dativeghorasvarāya ghorasvarābhyām ghorasvarebhyaḥ
Ablativeghorasvarāt ghorasvarābhyām ghorasvarebhyaḥ
Genitiveghorasvarasya ghorasvarayoḥ ghorasvarāṇām
Locativeghorasvare ghorasvarayoḥ ghorasvareṣu

Compound ghorasvara -

Adverb -ghorasvaram -ghorasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria