Declension table of ?ghorasaṃsparśa

Deva

NeuterSingularDualPlural
Nominativeghorasaṃsparśam ghorasaṃsparśe ghorasaṃsparśāni
Vocativeghorasaṃsparśa ghorasaṃsparśe ghorasaṃsparśāni
Accusativeghorasaṃsparśam ghorasaṃsparśe ghorasaṃsparśāni
Instrumentalghorasaṃsparśena ghorasaṃsparśābhyām ghorasaṃsparśaiḥ
Dativeghorasaṃsparśāya ghorasaṃsparśābhyām ghorasaṃsparśebhyaḥ
Ablativeghorasaṃsparśāt ghorasaṃsparśābhyām ghorasaṃsparśebhyaḥ
Genitiveghorasaṃsparśasya ghorasaṃsparśayoḥ ghorasaṃsparśānām
Locativeghorasaṃsparśe ghorasaṃsparśayoḥ ghorasaṃsparśeṣu

Compound ghorasaṃsparśa -

Adverb -ghorasaṃsparśam -ghorasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria