Declension table of ?ghorasaṅkāśā

Deva

FeminineSingularDualPlural
Nominativeghorasaṅkāśā ghorasaṅkāśe ghorasaṅkāśāḥ
Vocativeghorasaṅkāśe ghorasaṅkāśe ghorasaṅkāśāḥ
Accusativeghorasaṅkāśām ghorasaṅkāśe ghorasaṅkāśāḥ
Instrumentalghorasaṅkāśayā ghorasaṅkāśābhyām ghorasaṅkāśābhiḥ
Dativeghorasaṅkāśāyai ghorasaṅkāśābhyām ghorasaṅkāśābhyaḥ
Ablativeghorasaṅkāśāyāḥ ghorasaṅkāśābhyām ghorasaṅkāśābhyaḥ
Genitiveghorasaṅkāśāyāḥ ghorasaṅkāśayoḥ ghorasaṅkāśānām
Locativeghorasaṅkāśāyām ghorasaṅkāśayoḥ ghorasaṅkāśāsu

Adverb -ghorasaṅkāśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria