Declension table of ?ghorasaṅkāśa

Deva

NeuterSingularDualPlural
Nominativeghorasaṅkāśam ghorasaṅkāśe ghorasaṅkāśāni
Vocativeghorasaṅkāśa ghorasaṅkāśe ghorasaṅkāśāni
Accusativeghorasaṅkāśam ghorasaṅkāśe ghorasaṅkāśāni
Instrumentalghorasaṅkāśena ghorasaṅkāśābhyām ghorasaṅkāśaiḥ
Dativeghorasaṅkāśāya ghorasaṅkāśābhyām ghorasaṅkāśebhyaḥ
Ablativeghorasaṅkāśāt ghorasaṅkāśābhyām ghorasaṅkāśebhyaḥ
Genitiveghorasaṅkāśasya ghorasaṅkāśayoḥ ghorasaṅkāśānām
Locativeghorasaṅkāśe ghorasaṅkāśayoḥ ghorasaṅkāśeṣu

Compound ghorasaṅkāśa -

Adverb -ghorasaṅkāśam -ghorasaṅkāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria