Declension table of ?ghorarūpin

Deva

NeuterSingularDualPlural
Nominativeghorarūpi ghorarūpiṇī ghorarūpīṇi
Vocativeghorarūpin ghorarūpi ghorarūpiṇī ghorarūpīṇi
Accusativeghorarūpi ghorarūpiṇī ghorarūpīṇi
Instrumentalghorarūpiṇā ghorarūpibhyām ghorarūpibhiḥ
Dativeghorarūpiṇe ghorarūpibhyām ghorarūpibhyaḥ
Ablativeghorarūpiṇaḥ ghorarūpibhyām ghorarūpibhyaḥ
Genitiveghorarūpiṇaḥ ghorarūpiṇoḥ ghorarūpiṇām
Locativeghorarūpiṇi ghorarūpiṇoḥ ghorarūpiṣu

Compound ghorarūpi -

Adverb -ghorarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria