Declension table of ?ghorarūpa

Deva

NeuterSingularDualPlural
Nominativeghorarūpam ghorarūpe ghorarūpāṇi
Vocativeghorarūpa ghorarūpe ghorarūpāṇi
Accusativeghorarūpam ghorarūpe ghorarūpāṇi
Instrumentalghorarūpeṇa ghorarūpābhyām ghorarūpaiḥ
Dativeghorarūpāya ghorarūpābhyām ghorarūpebhyaḥ
Ablativeghorarūpāt ghorarūpābhyām ghorarūpebhyaḥ
Genitiveghorarūpasya ghorarūpayoḥ ghorarūpāṇām
Locativeghorarūpe ghorarūpayoḥ ghorarūpeṣu

Compound ghorarūpa -

Adverb -ghorarūpam -ghorarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria