Declension table of ?ghorarūpa

Deva

MasculineSingularDualPlural
Nominativeghorarūpaḥ ghorarūpau ghorarūpāḥ
Vocativeghorarūpa ghorarūpau ghorarūpāḥ
Accusativeghorarūpam ghorarūpau ghorarūpān
Instrumentalghorarūpeṇa ghorarūpābhyām ghorarūpaiḥ ghorarūpebhiḥ
Dativeghorarūpāya ghorarūpābhyām ghorarūpebhyaḥ
Ablativeghorarūpāt ghorarūpābhyām ghorarūpebhyaḥ
Genitiveghorarūpasya ghorarūpayoḥ ghorarūpāṇām
Locativeghorarūpe ghorarūpayoḥ ghorarūpeṣu

Compound ghorarūpa -

Adverb -ghorarūpam -ghorarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria