Declension table of ?ghoradarśanā

Deva

FeminineSingularDualPlural
Nominativeghoradarśanā ghoradarśane ghoradarśanāḥ
Vocativeghoradarśane ghoradarśane ghoradarśanāḥ
Accusativeghoradarśanām ghoradarśane ghoradarśanāḥ
Instrumentalghoradarśanayā ghoradarśanābhyām ghoradarśanābhiḥ
Dativeghoradarśanāyai ghoradarśanābhyām ghoradarśanābhyaḥ
Ablativeghoradarśanāyāḥ ghoradarśanābhyām ghoradarśanābhyaḥ
Genitiveghoradarśanāyāḥ ghoradarśanayoḥ ghoradarśanānām
Locativeghoradarśanāyām ghoradarśanayoḥ ghoradarśanāsu

Adverb -ghoradarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria