Declension table of ?ghoradarśana

Deva

NeuterSingularDualPlural
Nominativeghoradarśanam ghoradarśane ghoradarśanāni
Vocativeghoradarśana ghoradarśane ghoradarśanāni
Accusativeghoradarśanam ghoradarśane ghoradarśanāni
Instrumentalghoradarśanena ghoradarśanābhyām ghoradarśanaiḥ
Dativeghoradarśanāya ghoradarśanābhyām ghoradarśanebhyaḥ
Ablativeghoradarśanāt ghoradarśanābhyām ghoradarśanebhyaḥ
Genitiveghoradarśanasya ghoradarśanayoḥ ghoradarśanānām
Locativeghoradarśane ghoradarśanayoḥ ghoradarśaneṣu

Compound ghoradarśana -

Adverb -ghoradarśanam -ghoradarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria