Declension table of ?ghoracakṣasā

Deva

FeminineSingularDualPlural
Nominativeghoracakṣasā ghoracakṣase ghoracakṣasāḥ
Vocativeghoracakṣase ghoracakṣase ghoracakṣasāḥ
Accusativeghoracakṣasām ghoracakṣase ghoracakṣasāḥ
Instrumentalghoracakṣasayā ghoracakṣasābhyām ghoracakṣasābhiḥ
Dativeghoracakṣasāyai ghoracakṣasābhyām ghoracakṣasābhyaḥ
Ablativeghoracakṣasāyāḥ ghoracakṣasābhyām ghoracakṣasābhyaḥ
Genitiveghoracakṣasāyāḥ ghoracakṣasayoḥ ghoracakṣasānām
Locativeghoracakṣasāyām ghoracakṣasayoḥ ghoracakṣasāsu

Adverb -ghoracakṣasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria