Declension table of ?ghorākāra

Deva

NeuterSingularDualPlural
Nominativeghorākāram ghorākāre ghorākārāṇi
Vocativeghorākāra ghorākāre ghorākārāṇi
Accusativeghorākāram ghorākāre ghorākārāṇi
Instrumentalghorākāreṇa ghorākārābhyām ghorākāraiḥ
Dativeghorākārāya ghorākārābhyām ghorākārebhyaḥ
Ablativeghorākārāt ghorākārābhyām ghorākārebhyaḥ
Genitiveghorākārasya ghorākārayoḥ ghorākārāṇām
Locativeghorākāre ghorākārayoḥ ghorākāreṣu

Compound ghorākāra -

Adverb -ghorākāram -ghorākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria