Declension table of ?ghorākṛti_ā

Deva

FeminineSingularDualPlural
Nominativeghorākṛti_ā ghorākṛti_e ghorākṛti_āḥ
Vocativeghorākṛti_e ghorākṛti_e ghorākṛti_āḥ
Accusativeghorākṛti_ām ghorākṛti_e ghorākṛti_āḥ
Instrumentalghorākṛti_ayā ghorākṛti_ābhyām ghorākṛti_ābhiḥ
Dativeghorākṛti_āyai ghorākṛti_ābhyām ghorākṛti_ābhyaḥ
Ablativeghorākṛti_āyāḥ ghorākṛti_ābhyām ghorākṛti_ābhyaḥ
Genitiveghorākṛti_āyāḥ ghorākṛti_ayoḥ ghorākṛti_ānām
Locativeghorākṛti_āyām ghorākṛti_ayoḥ ghorākṛti_āsu

Adverb -ghorākṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria