Declension table of ?ghorādhyāpaka

Deva

MasculineSingularDualPlural
Nominativeghorādhyāpakaḥ ghorādhyāpakau ghorādhyāpakāḥ
Vocativeghorādhyāpaka ghorādhyāpakau ghorādhyāpakāḥ
Accusativeghorādhyāpakam ghorādhyāpakau ghorādhyāpakān
Instrumentalghorādhyāpakena ghorādhyāpakābhyām ghorādhyāpakaiḥ ghorādhyāpakebhiḥ
Dativeghorādhyāpakāya ghorādhyāpakābhyām ghorādhyāpakebhyaḥ
Ablativeghorādhyāpakāt ghorādhyāpakābhyām ghorādhyāpakebhyaḥ
Genitiveghorādhyāpakasya ghorādhyāpakayoḥ ghorādhyāpakānām
Locativeghorādhyāpake ghorādhyāpakayoḥ ghorādhyāpakeṣu

Compound ghorādhyāpaka -

Adverb -ghorādhyāpakam -ghorādhyāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria