Declension table of ?ghoṭakāri

Deva

MasculineSingularDualPlural
Nominativeghoṭakāriḥ ghoṭakārī ghoṭakārayaḥ
Vocativeghoṭakāre ghoṭakārī ghoṭakārayaḥ
Accusativeghoṭakārim ghoṭakārī ghoṭakārīn
Instrumentalghoṭakāriṇā ghoṭakāribhyām ghoṭakāribhiḥ
Dativeghoṭakāraye ghoṭakāribhyām ghoṭakāribhyaḥ
Ablativeghoṭakāreḥ ghoṭakāribhyām ghoṭakāribhyaḥ
Genitiveghoṭakāreḥ ghoṭakāryoḥ ghoṭakārīṇām
Locativeghoṭakārau ghoṭakāryoḥ ghoṭakāriṣu

Compound ghoṭakāri -

Adverb -ghoṭakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria