Declension table of ?ghoṣiṇī

Deva

FeminineSingularDualPlural
Nominativeghoṣiṇī ghoṣiṇyau ghoṣiṇyaḥ
Vocativeghoṣiṇi ghoṣiṇyau ghoṣiṇyaḥ
Accusativeghoṣiṇīm ghoṣiṇyau ghoṣiṇīḥ
Instrumentalghoṣiṇyā ghoṣiṇībhyām ghoṣiṇībhiḥ
Dativeghoṣiṇyai ghoṣiṇībhyām ghoṣiṇībhyaḥ
Ablativeghoṣiṇyāḥ ghoṣiṇībhyām ghoṣiṇībhyaḥ
Genitiveghoṣiṇyāḥ ghoṣiṇyoḥ ghoṣiṇīnām
Locativeghoṣiṇyām ghoṣiṇyoḥ ghoṣiṇīṣu

Compound ghoṣiṇi - ghoṣiṇī -

Adverb -ghoṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria