Declension table of ?ghoṣi

Deva

MasculineSingularDualPlural
Nominativeghoṣiḥ ghoṣī ghoṣayaḥ
Vocativeghoṣe ghoṣī ghoṣayaḥ
Accusativeghoṣim ghoṣī ghoṣīn
Instrumentalghoṣiṇā ghoṣibhyām ghoṣibhiḥ
Dativeghoṣaye ghoṣibhyām ghoṣibhyaḥ
Ablativeghoṣeḥ ghoṣibhyām ghoṣibhyaḥ
Genitiveghoṣeḥ ghoṣyoḥ ghoṣīṇām
Locativeghoṣau ghoṣyoḥ ghoṣiṣu

Compound ghoṣi -

Adverb -ghoṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria