Declension table of ?ghoṣayātrāparvan

Deva

NeuterSingularDualPlural
Nominativeghoṣayātrāparva ghoṣayātrāparvṇī ghoṣayātrāparvaṇī ghoṣayātrāparvāṇi
Vocativeghoṣayātrāparvan ghoṣayātrāparva ghoṣayātrāparvṇī ghoṣayātrāparvaṇī ghoṣayātrāparvāṇi
Accusativeghoṣayātrāparva ghoṣayātrāparvṇī ghoṣayātrāparvaṇī ghoṣayātrāparvāṇi
Instrumentalghoṣayātrāparvaṇā ghoṣayātrāparvabhyām ghoṣayātrāparvabhiḥ
Dativeghoṣayātrāparvaṇe ghoṣayātrāparvabhyām ghoṣayātrāparvabhyaḥ
Ablativeghoṣayātrāparvaṇaḥ ghoṣayātrāparvabhyām ghoṣayātrāparvabhyaḥ
Genitiveghoṣayātrāparvaṇaḥ ghoṣayātrāparvaṇoḥ ghoṣayātrāparvaṇām
Locativeghoṣayātrāparvaṇi ghoṣayātrāparvaṇoḥ ghoṣayātrāparvasu

Compound ghoṣayātrāparva -

Adverb -ghoṣayātrāparva -ghoṣayātrāparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria