Declension table of ?ghoṣavadādi

Deva

NeuterSingularDualPlural
Nominativeghoṣavadādi ghoṣavadādinī ghoṣavadādīni
Vocativeghoṣavadādi ghoṣavadādinī ghoṣavadādīni
Accusativeghoṣavadādi ghoṣavadādinī ghoṣavadādīni
Instrumentalghoṣavadādinā ghoṣavadādibhyām ghoṣavadādibhiḥ
Dativeghoṣavadādine ghoṣavadādibhyām ghoṣavadādibhyaḥ
Ablativeghoṣavadādinaḥ ghoṣavadādibhyām ghoṣavadādibhyaḥ
Genitiveghoṣavadādinaḥ ghoṣavadādinoḥ ghoṣavadādīnām
Locativeghoṣavadādini ghoṣavadādinoḥ ghoṣavadādiṣu

Compound ghoṣavadādi -

Adverb -ghoṣavadādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria