Declension table of ghoṣavṛddhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghoṣavṛddhaḥ | ghoṣavṛddhau | ghoṣavṛddhāḥ |
Vocative | ghoṣavṛddha | ghoṣavṛddhau | ghoṣavṛddhāḥ |
Accusative | ghoṣavṛddham | ghoṣavṛddhau | ghoṣavṛddhān |
Instrumental | ghoṣavṛddhena | ghoṣavṛddhābhyām | ghoṣavṛddhaiḥ |
Dative | ghoṣavṛddhāya | ghoṣavṛddhābhyām | ghoṣavṛddhebhyaḥ |
Ablative | ghoṣavṛddhāt | ghoṣavṛddhābhyām | ghoṣavṛddhebhyaḥ |
Genitive | ghoṣavṛddhasya | ghoṣavṛddhayoḥ | ghoṣavṛddhānām |
Locative | ghoṣavṛddhe | ghoṣavṛddhayoḥ | ghoṣavṛddheṣu |