Declension table of ?ghoṣavṛddha

Deva

MasculineSingularDualPlural
Nominativeghoṣavṛddhaḥ ghoṣavṛddhau ghoṣavṛddhāḥ
Vocativeghoṣavṛddha ghoṣavṛddhau ghoṣavṛddhāḥ
Accusativeghoṣavṛddham ghoṣavṛddhau ghoṣavṛddhān
Instrumentalghoṣavṛddhena ghoṣavṛddhābhyām ghoṣavṛddhaiḥ ghoṣavṛddhebhiḥ
Dativeghoṣavṛddhāya ghoṣavṛddhābhyām ghoṣavṛddhebhyaḥ
Ablativeghoṣavṛddhāt ghoṣavṛddhābhyām ghoṣavṛddhebhyaḥ
Genitiveghoṣavṛddhasya ghoṣavṛddhayoḥ ghoṣavṛddhānām
Locativeghoṣavṛddhe ghoṣavṛddhayoḥ ghoṣavṛddheṣu

Compound ghoṣavṛddha -

Adverb -ghoṣavṛddham -ghoṣavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria