Declension table of ?ghoṣakākṛti

Deva

MasculineSingularDualPlural
Nominativeghoṣakākṛtiḥ ghoṣakākṛtī ghoṣakākṛtayaḥ
Vocativeghoṣakākṛte ghoṣakākṛtī ghoṣakākṛtayaḥ
Accusativeghoṣakākṛtim ghoṣakākṛtī ghoṣakākṛtīn
Instrumentalghoṣakākṛtinā ghoṣakākṛtibhyām ghoṣakākṛtibhiḥ
Dativeghoṣakākṛtaye ghoṣakākṛtibhyām ghoṣakākṛtibhyaḥ
Ablativeghoṣakākṛteḥ ghoṣakākṛtibhyām ghoṣakākṛtibhyaḥ
Genitiveghoṣakākṛteḥ ghoṣakākṛtyoḥ ghoṣakākṛtīnām
Locativeghoṣakākṛtau ghoṣakākṛtyoḥ ghoṣakākṛtiṣu

Compound ghoṣakākṛti -

Adverb -ghoṣakākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria