Declension table of ?ghoṣakṛt

Deva

MasculineSingularDualPlural
Nominativeghoṣakṛt ghoṣakṛtau ghoṣakṛtaḥ
Vocativeghoṣakṛt ghoṣakṛtau ghoṣakṛtaḥ
Accusativeghoṣakṛtam ghoṣakṛtau ghoṣakṛtaḥ
Instrumentalghoṣakṛtā ghoṣakṛdbhyām ghoṣakṛdbhiḥ
Dativeghoṣakṛte ghoṣakṛdbhyām ghoṣakṛdbhyaḥ
Ablativeghoṣakṛtaḥ ghoṣakṛdbhyām ghoṣakṛdbhyaḥ
Genitiveghoṣakṛtaḥ ghoṣakṛtoḥ ghoṣakṛtām
Locativeghoṣakṛti ghoṣakṛtoḥ ghoṣakṛtsu

Compound ghoṣakṛt -

Adverb -ghoṣakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria