Declension table of ?ghoṣātakī

Deva

FeminineSingularDualPlural
Nominativeghoṣātakī ghoṣātakyau ghoṣātakyaḥ
Vocativeghoṣātaki ghoṣātakyau ghoṣātakyaḥ
Accusativeghoṣātakīm ghoṣātakyau ghoṣātakīḥ
Instrumentalghoṣātakyā ghoṣātakībhyām ghoṣātakībhiḥ
Dativeghoṣātakyai ghoṣātakībhyām ghoṣātakībhyaḥ
Ablativeghoṣātakyāḥ ghoṣātakībhyām ghoṣātakībhyaḥ
Genitiveghoṣātakyāḥ ghoṣātakyoḥ ghoṣātakīnām
Locativeghoṣātakyām ghoṣātakyoḥ ghoṣātakīṣu

Compound ghoṣātaki - ghoṣātakī -

Adverb -ghoṣātaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria