Declension table of ?ghoṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeghoṣaṇīyā ghoṣaṇīye ghoṣaṇīyāḥ
Vocativeghoṣaṇīye ghoṣaṇīye ghoṣaṇīyāḥ
Accusativeghoṣaṇīyām ghoṣaṇīye ghoṣaṇīyāḥ
Instrumentalghoṣaṇīyayā ghoṣaṇīyābhyām ghoṣaṇīyābhiḥ
Dativeghoṣaṇīyāyai ghoṣaṇīyābhyām ghoṣaṇīyābhyaḥ
Ablativeghoṣaṇīyāyāḥ ghoṣaṇīyābhyām ghoṣaṇīyābhyaḥ
Genitiveghoṣaṇīyāyāḥ ghoṣaṇīyayoḥ ghoṣaṇīyānām
Locativeghoṣaṇīyāyām ghoṣaṇīyayoḥ ghoṣaṇīyāsu

Adverb -ghoṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria