Declension table of ghoṣaṇa

Deva

MasculineSingularDualPlural
Nominativeghoṣaṇaḥ ghoṣaṇau ghoṣaṇāḥ
Vocativeghoṣaṇa ghoṣaṇau ghoṣaṇāḥ
Accusativeghoṣaṇam ghoṣaṇau ghoṣaṇān
Instrumentalghoṣaṇena ghoṣaṇābhyām ghoṣaṇaiḥ ghoṣaṇebhiḥ
Dativeghoṣaṇāya ghoṣaṇābhyām ghoṣaṇebhyaḥ
Ablativeghoṣaṇāt ghoṣaṇābhyām ghoṣaṇebhyaḥ
Genitiveghoṣaṇasya ghoṣaṇayoḥ ghoṣaṇānām
Locativeghoṣaṇe ghoṣaṇayoḥ ghoṣaṇeṣu

Compound ghoṣaṇa -

Adverb -ghoṣaṇam -ghoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria