Declension table of ?ghoṣṭṛtva

Deva

NeuterSingularDualPlural
Nominativeghoṣṭṛtvam ghoṣṭṛtve ghoṣṭṛtvāni
Vocativeghoṣṭṛtva ghoṣṭṛtve ghoṣṭṛtvāni
Accusativeghoṣṭṛtvam ghoṣṭṛtve ghoṣṭṛtvāni
Instrumentalghoṣṭṛtvena ghoṣṭṛtvābhyām ghoṣṭṛtvaiḥ
Dativeghoṣṭṛtvāya ghoṣṭṛtvābhyām ghoṣṭṛtvebhyaḥ
Ablativeghoṣṭṛtvāt ghoṣṭṛtvābhyām ghoṣṭṛtvebhyaḥ
Genitiveghoṣṭṛtvasya ghoṣṭṛtvayoḥ ghoṣṭṛtvānām
Locativeghoṣṭṛtve ghoṣṭṛtvayoḥ ghoṣṭṛtveṣu

Compound ghoṣṭṛtva -

Adverb -ghoṣṭṛtvam -ghoṣṭṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria