Declension table of ?ghoṇika

Deva

MasculineSingularDualPlural
Nominativeghoṇikaḥ ghoṇikau ghoṇikāḥ
Vocativeghoṇika ghoṇikau ghoṇikāḥ
Accusativeghoṇikam ghoṇikau ghoṇikān
Instrumentalghoṇikena ghoṇikābhyām ghoṇikaiḥ ghoṇikebhiḥ
Dativeghoṇikāya ghoṇikābhyām ghoṇikebhyaḥ
Ablativeghoṇikāt ghoṇikābhyām ghoṇikebhyaḥ
Genitiveghoṇikasya ghoṇikayoḥ ghoṇikānām
Locativeghoṇike ghoṇikayoḥ ghoṇikeṣu

Compound ghoṇika -

Adverb -ghoṇikam -ghoṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria