Declension table of ?ghoṇāntabhedana

Deva

MasculineSingularDualPlural
Nominativeghoṇāntabhedanaḥ ghoṇāntabhedanau ghoṇāntabhedanāḥ
Vocativeghoṇāntabhedana ghoṇāntabhedanau ghoṇāntabhedanāḥ
Accusativeghoṇāntabhedanam ghoṇāntabhedanau ghoṇāntabhedanān
Instrumentalghoṇāntabhedanena ghoṇāntabhedanābhyām ghoṇāntabhedanaiḥ ghoṇāntabhedanebhiḥ
Dativeghoṇāntabhedanāya ghoṇāntabhedanābhyām ghoṇāntabhedanebhyaḥ
Ablativeghoṇāntabhedanāt ghoṇāntabhedanābhyām ghoṇāntabhedanebhyaḥ
Genitiveghoṇāntabhedanasya ghoṇāntabhedanayoḥ ghoṇāntabhedanānām
Locativeghoṇāntabhedane ghoṇāntabhedanayoḥ ghoṇāntabhedaneṣu

Compound ghoṇāntabhedana -

Adverb -ghoṇāntabhedanam -ghoṇāntabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria