Declension table of ?ghoṇṭāphala

Deva

NeuterSingularDualPlural
Nominativeghoṇṭāphalam ghoṇṭāphale ghoṇṭāphalāni
Vocativeghoṇṭāphala ghoṇṭāphale ghoṇṭāphalāni
Accusativeghoṇṭāphalam ghoṇṭāphale ghoṇṭāphalāni
Instrumentalghoṇṭāphalena ghoṇṭāphalābhyām ghoṇṭāphalaiḥ
Dativeghoṇṭāphalāya ghoṇṭāphalābhyām ghoṇṭāphalebhyaḥ
Ablativeghoṇṭāphalāt ghoṇṭāphalābhyām ghoṇṭāphalebhyaḥ
Genitiveghoṇṭāphalasya ghoṇṭāphalayoḥ ghoṇṭāphalānām
Locativeghoṇṭāphale ghoṇṭāphalayoḥ ghoṇṭāphaleṣu

Compound ghoṇṭāphala -

Adverb -ghoṇṭāphalam -ghoṇṭāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria