Declension table of ?ghoṇṭāphala

Deva

MasculineSingularDualPlural
Nominativeghoṇṭāphalaḥ ghoṇṭāphalau ghoṇṭāphalāḥ
Vocativeghoṇṭāphala ghoṇṭāphalau ghoṇṭāphalāḥ
Accusativeghoṇṭāphalam ghoṇṭāphalau ghoṇṭāphalān
Instrumentalghoṇṭāphalena ghoṇṭāphalābhyām ghoṇṭāphalaiḥ ghoṇṭāphalebhiḥ
Dativeghoṇṭāphalāya ghoṇṭāphalābhyām ghoṇṭāphalebhyaḥ
Ablativeghoṇṭāphalāt ghoṇṭāphalābhyām ghoṇṭāphalebhyaḥ
Genitiveghoṇṭāphalasya ghoṇṭāphalayoḥ ghoṇṭāphalānām
Locativeghoṇṭāphale ghoṇṭāphalayoḥ ghoṇṭāphaleṣu

Compound ghoṇṭāphala -

Adverb -ghoṇṭāphalam -ghoṇṭāphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria