Declension table of ?ghoḍeśvaratīrtha

Deva

NeuterSingularDualPlural
Nominativeghoḍeśvaratīrtham ghoḍeśvaratīrthe ghoḍeśvaratīrthāni
Vocativeghoḍeśvaratīrtha ghoḍeśvaratīrthe ghoḍeśvaratīrthāni
Accusativeghoḍeśvaratīrtham ghoḍeśvaratīrthe ghoḍeśvaratīrthāni
Instrumentalghoḍeśvaratīrthena ghoḍeśvaratīrthābhyām ghoḍeśvaratīrthaiḥ
Dativeghoḍeśvaratīrthāya ghoḍeśvaratīrthābhyām ghoḍeśvaratīrthebhyaḥ
Ablativeghoḍeśvaratīrthāt ghoḍeśvaratīrthābhyām ghoḍeśvaratīrthebhyaḥ
Genitiveghoḍeśvaratīrthasya ghoḍeśvaratīrthayoḥ ghoḍeśvaratīrthānām
Locativeghoḍeśvaratīrthe ghoḍeśvaratīrthayoḥ ghoḍeśvaratīrtheṣu

Compound ghoḍeśvaratīrtha -

Adverb -ghoḍeśvaratīrtham -ghoḍeśvaratīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria