Declension table of ?ghauṣaka

Deva

NeuterSingularDualPlural
Nominativeghauṣakam ghauṣake ghauṣakāṇi
Vocativeghauṣaka ghauṣake ghauṣakāṇi
Accusativeghauṣakam ghauṣake ghauṣakāṇi
Instrumentalghauṣakeṇa ghauṣakābhyām ghauṣakaiḥ
Dativeghauṣakāya ghauṣakābhyām ghauṣakebhyaḥ
Ablativeghauṣakāt ghauṣakābhyām ghauṣakebhyaḥ
Genitiveghauṣakasya ghauṣakayoḥ ghauṣakāṇām
Locativeghauṣake ghauṣakayoḥ ghauṣakeṣu

Compound ghauṣaka -

Adverb -ghauṣakam -ghauṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria