Declension table of ?gharmita

Deva

NeuterSingularDualPlural
Nominativegharmitam gharmite gharmitāni
Vocativegharmita gharmite gharmitāni
Accusativegharmitam gharmite gharmitāni
Instrumentalgharmitena gharmitābhyām gharmitaiḥ
Dativegharmitāya gharmitābhyām gharmitebhyaḥ
Ablativegharmitāt gharmitābhyām gharmitebhyaḥ
Genitivegharmitasya gharmitayoḥ gharmitānām
Locativegharmite gharmitayoḥ gharmiteṣu

Compound gharmita -

Adverb -gharmitam -gharmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria