Declension table of ?gharmasvedā

Deva

FeminineSingularDualPlural
Nominativegharmasvedā gharmasvede gharmasvedāḥ
Vocativegharmasvede gharmasvede gharmasvedāḥ
Accusativegharmasvedām gharmasvede gharmasvedāḥ
Instrumentalgharmasvedayā gharmasvedābhyām gharmasvedābhiḥ
Dativegharmasvedāyai gharmasvedābhyām gharmasvedābhyaḥ
Ablativegharmasvedāyāḥ gharmasvedābhyām gharmasvedābhyaḥ
Genitivegharmasvedāyāḥ gharmasvedayoḥ gharmasvedānām
Locativegharmasvedāyām gharmasvedayoḥ gharmasvedāsu

Adverb -gharmasvedam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria