Declension table of ?gharmakāla

Deva

MasculineSingularDualPlural
Nominativegharmakālaḥ gharmakālau gharmakālāḥ
Vocativegharmakāla gharmakālau gharmakālāḥ
Accusativegharmakālam gharmakālau gharmakālān
Instrumentalgharmakālena gharmakālābhyām gharmakālaiḥ gharmakālebhiḥ
Dativegharmakālāya gharmakālābhyām gharmakālebhyaḥ
Ablativegharmakālāt gharmakālābhyām gharmakālebhyaḥ
Genitivegharmakālasya gharmakālayoḥ gharmakālānām
Locativegharmakāle gharmakālayoḥ gharmakāleṣu

Compound gharmakāla -

Adverb -gharmakālam -gharmakālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria