Declension table of ?gharmabhānu

Deva

MasculineSingularDualPlural
Nominativegharmabhānuḥ gharmabhānū gharmabhānavaḥ
Vocativegharmabhāno gharmabhānū gharmabhānavaḥ
Accusativegharmabhānum gharmabhānū gharmabhānūn
Instrumentalgharmabhānunā gharmabhānubhyām gharmabhānubhiḥ
Dativegharmabhānave gharmabhānubhyām gharmabhānubhyaḥ
Ablativegharmabhānoḥ gharmabhānubhyām gharmabhānubhyaḥ
Genitivegharmabhānoḥ gharmabhānvoḥ gharmabhānūnām
Locativegharmabhānau gharmabhānvoḥ gharmabhānuṣu

Compound gharmabhānu -

Adverb -gharmabhānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria