Declension table of ?gharmāntakāmukī

Deva

FeminineSingularDualPlural
Nominativegharmāntakāmukī gharmāntakāmukyau gharmāntakāmukyaḥ
Vocativegharmāntakāmuki gharmāntakāmukyau gharmāntakāmukyaḥ
Accusativegharmāntakāmukīm gharmāntakāmukyau gharmāntakāmukīḥ
Instrumentalgharmāntakāmukyā gharmāntakāmukībhyām gharmāntakāmukībhiḥ
Dativegharmāntakāmukyai gharmāntakāmukībhyām gharmāntakāmukībhyaḥ
Ablativegharmāntakāmukyāḥ gharmāntakāmukībhyām gharmāntakāmukībhyaḥ
Genitivegharmāntakāmukyāḥ gharmāntakāmukyoḥ gharmāntakāmukīnām
Locativegharmāntakāmukyām gharmāntakāmukyoḥ gharmāntakāmukīṣu

Compound gharmāntakāmuki - gharmāntakāmukī -

Adverb -gharmāntakāmuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria