Declension table of ?gharmānta

Deva

MasculineSingularDualPlural
Nominativegharmāntaḥ gharmāntau gharmāntāḥ
Vocativegharmānta gharmāntau gharmāntāḥ
Accusativegharmāntam gharmāntau gharmāntān
Instrumentalgharmāntena gharmāntābhyām gharmāntaiḥ gharmāntebhiḥ
Dativegharmāntāya gharmāntābhyām gharmāntebhyaḥ
Ablativegharmāntāt gharmāntābhyām gharmāntebhyaḥ
Genitivegharmāntasya gharmāntayoḥ gharmāntānām
Locativegharmānte gharmāntayoḥ gharmānteṣu

Compound gharmānta -

Adverb -gharmāntam -gharmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria