Declension table of ?gharṣita

Deva

NeuterSingularDualPlural
Nominativegharṣitam gharṣite gharṣitāni
Vocativegharṣita gharṣite gharṣitāni
Accusativegharṣitam gharṣite gharṣitāni
Instrumentalgharṣitena gharṣitābhyām gharṣitaiḥ
Dativegharṣitāya gharṣitābhyām gharṣitebhyaḥ
Ablativegharṣitāt gharṣitābhyām gharṣitebhyaḥ
Genitivegharṣitasya gharṣitayoḥ gharṣitānām
Locativegharṣite gharṣitayoḥ gharṣiteṣu

Compound gharṣita -

Adverb -gharṣitam -gharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria