Declension table of ?gharṣaka

Deva

NeuterSingularDualPlural
Nominativegharṣakam gharṣake gharṣakāṇi
Vocativegharṣaka gharṣake gharṣakāṇi
Accusativegharṣakam gharṣake gharṣakāṇi
Instrumentalgharṣakeṇa gharṣakābhyām gharṣakaiḥ
Dativegharṣakāya gharṣakābhyām gharṣakebhyaḥ
Ablativegharṣakāt gharṣakābhyām gharṣakebhyaḥ
Genitivegharṣakasya gharṣakayoḥ gharṣakāṇām
Locativegharṣake gharṣakayoḥ gharṣakeṣu

Compound gharṣaka -

Adverb -gharṣakam -gharṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria