Declension table of ?gharṣaka

Deva

MasculineSingularDualPlural
Nominativegharṣakaḥ gharṣakau gharṣakāḥ
Vocativegharṣaka gharṣakau gharṣakāḥ
Accusativegharṣakam gharṣakau gharṣakān
Instrumentalgharṣakeṇa gharṣakābhyām gharṣakaiḥ gharṣakebhiḥ
Dativegharṣakāya gharṣakābhyām gharṣakebhyaḥ
Ablativegharṣakāt gharṣakābhyām gharṣakebhyaḥ
Genitivegharṣakasya gharṣakayoḥ gharṣakāṇām
Locativegharṣake gharṣakayoḥ gharṣakeṣu

Compound gharṣaka -

Adverb -gharṣakam -gharṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria