Declension table of ?ghanīkṛta

Deva

NeuterSingularDualPlural
Nominativeghanīkṛtam ghanīkṛte ghanīkṛtāni
Vocativeghanīkṛta ghanīkṛte ghanīkṛtāni
Accusativeghanīkṛtam ghanīkṛte ghanīkṛtāni
Instrumentalghanīkṛtena ghanīkṛtābhyām ghanīkṛtaiḥ
Dativeghanīkṛtāya ghanīkṛtābhyām ghanīkṛtebhyaḥ
Ablativeghanīkṛtāt ghanīkṛtābhyām ghanīkṛtebhyaḥ
Genitiveghanīkṛtasya ghanīkṛtayoḥ ghanīkṛtānām
Locativeghanīkṛte ghanīkṛtayoḥ ghanīkṛteṣu

Compound ghanīkṛta -

Adverb -ghanīkṛtam -ghanīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria