Declension table of ?ghanībhūta

Deva

NeuterSingularDualPlural
Nominativeghanībhūtam ghanībhūte ghanībhūtāni
Vocativeghanībhūta ghanībhūte ghanībhūtāni
Accusativeghanībhūtam ghanībhūte ghanībhūtāni
Instrumentalghanībhūtena ghanībhūtābhyām ghanībhūtaiḥ
Dativeghanībhūtāya ghanībhūtābhyām ghanībhūtebhyaḥ
Ablativeghanībhūtāt ghanībhūtābhyām ghanībhūtebhyaḥ
Genitiveghanībhūtasya ghanībhūtayoḥ ghanībhūtānām
Locativeghanībhūte ghanībhūtayoḥ ghanībhūteṣu

Compound ghanībhūta -

Adverb -ghanībhūtam -ghanībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria