Declension table of ?ghanībhūta

Deva

MasculineSingularDualPlural
Nominativeghanībhūtaḥ ghanībhūtau ghanībhūtāḥ
Vocativeghanībhūta ghanībhūtau ghanībhūtāḥ
Accusativeghanībhūtam ghanībhūtau ghanībhūtān
Instrumentalghanībhūtena ghanībhūtābhyām ghanībhūtaiḥ ghanībhūtebhiḥ
Dativeghanībhūtāya ghanībhūtābhyām ghanībhūtebhyaḥ
Ablativeghanībhūtāt ghanībhūtābhyām ghanībhūtebhyaḥ
Genitiveghanībhūtasya ghanībhūtayoḥ ghanībhūtānām
Locativeghanībhūte ghanībhūtayoḥ ghanībhūteṣu

Compound ghanībhūta -

Adverb -ghanībhūtam -ghanībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria