Declension table of ?ghanetara

Deva

NeuterSingularDualPlural
Nominativeghanetaram ghanetare ghanetarāṇi
Vocativeghanetara ghanetare ghanetarāṇi
Accusativeghanetaram ghanetare ghanetarāṇi
Instrumentalghanetareṇa ghanetarābhyām ghanetaraiḥ
Dativeghanetarāya ghanetarābhyām ghanetarebhyaḥ
Ablativeghanetarāt ghanetarābhyām ghanetarebhyaḥ
Genitiveghanetarasya ghanetarayoḥ ghanetarāṇām
Locativeghanetare ghanetarayoḥ ghanetareṣu

Compound ghanetara -

Adverb -ghanetaram -ghanetarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria