Declension table of ?ghanavyūha

Deva

MasculineSingularDualPlural
Nominativeghanavyūhaḥ ghanavyūhau ghanavyūhāḥ
Vocativeghanavyūha ghanavyūhau ghanavyūhāḥ
Accusativeghanavyūham ghanavyūhau ghanavyūhān
Instrumentalghanavyūhena ghanavyūhābhyām ghanavyūhaiḥ ghanavyūhebhiḥ
Dativeghanavyūhāya ghanavyūhābhyām ghanavyūhebhyaḥ
Ablativeghanavyūhāt ghanavyūhābhyām ghanavyūhebhyaḥ
Genitiveghanavyūhasya ghanavyūhayoḥ ghanavyūhānām
Locativeghanavyūhe ghanavyūhayoḥ ghanavyūheṣu

Compound ghanavyūha -

Adverb -ghanavyūham -ghanavyūhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria