Declension table of ?ghanavāta

Deva

MasculineSingularDualPlural
Nominativeghanavātaḥ ghanavātau ghanavātāḥ
Vocativeghanavāta ghanavātau ghanavātāḥ
Accusativeghanavātam ghanavātau ghanavātān
Instrumentalghanavātena ghanavātābhyām ghanavātaiḥ ghanavātebhiḥ
Dativeghanavātāya ghanavātābhyām ghanavātebhyaḥ
Ablativeghanavātāt ghanavātābhyām ghanavātebhyaḥ
Genitiveghanavātasya ghanavātayoḥ ghanavātānām
Locativeghanavāte ghanavātayoḥ ghanavāteṣu

Compound ghanavāta -

Adverb -ghanavātam -ghanavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria