Declension table of ?ghanatva

Deva

NeuterSingularDualPlural
Nominativeghanatvam ghanatve ghanatvāni
Vocativeghanatva ghanatve ghanatvāni
Accusativeghanatvam ghanatve ghanatvāni
Instrumentalghanatvena ghanatvābhyām ghanatvaiḥ
Dativeghanatvāya ghanatvābhyām ghanatvebhyaḥ
Ablativeghanatvāt ghanatvābhyām ghanatvebhyaḥ
Genitiveghanatvasya ghanatvayoḥ ghanatvānām
Locativeghanatve ghanatvayoḥ ghanatveṣu

Compound ghanatva -

Adverb -ghanatvam -ghanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria