Declension table of ?ghanasārabhāva

Deva

MasculineSingularDualPlural
Nominativeghanasārabhāvaḥ ghanasārabhāvau ghanasārabhāvāḥ
Vocativeghanasārabhāva ghanasārabhāvau ghanasārabhāvāḥ
Accusativeghanasārabhāvam ghanasārabhāvau ghanasārabhāvān
Instrumentalghanasārabhāveṇa ghanasārabhāvābhyām ghanasārabhāvaiḥ ghanasārabhāvebhiḥ
Dativeghanasārabhāvāya ghanasārabhāvābhyām ghanasārabhāvebhyaḥ
Ablativeghanasārabhāvāt ghanasārabhāvābhyām ghanasārabhāvebhyaḥ
Genitiveghanasārabhāvasya ghanasārabhāvayoḥ ghanasārabhāvāṇām
Locativeghanasārabhāve ghanasārabhāvayoḥ ghanasārabhāveṣu

Compound ghanasārabhāva -

Adverb -ghanasārabhāvam -ghanasārabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria